Declension table of abuddhatva

Deva

NeuterSingularDualPlural
Nominativeabuddhatvam abuddhatve abuddhatvāni
Vocativeabuddhatva abuddhatve abuddhatvāni
Accusativeabuddhatvam abuddhatve abuddhatvāni
Instrumentalabuddhatvena abuddhatvābhyām abuddhatvaiḥ
Dativeabuddhatvāya abuddhatvābhyām abuddhatvebhyaḥ
Ablativeabuddhatvāt abuddhatvābhyām abuddhatvebhyaḥ
Genitiveabuddhatvasya abuddhatvayoḥ abuddhatvānām
Locativeabuddhatve abuddhatvayoḥ abuddhatveṣu

Compound abuddhatva -

Adverb -abuddhatvam -abuddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria