Declension table of ?abhyūhya

Deva

MasculineSingularDualPlural
Nominativeabhyūhyaḥ abhyūhyau abhyūhyāḥ
Vocativeabhyūhya abhyūhyau abhyūhyāḥ
Accusativeabhyūhyam abhyūhyau abhyūhyān
Instrumentalabhyūhyena abhyūhyābhyām abhyūhyaiḥ abhyūhyebhiḥ
Dativeabhyūhyāya abhyūhyābhyām abhyūhyebhyaḥ
Ablativeabhyūhyāt abhyūhyābhyām abhyūhyebhyaḥ
Genitiveabhyūhyasya abhyūhyayoḥ abhyūhyānām
Locativeabhyūhye abhyūhyayoḥ abhyūhyeṣu

Compound abhyūhya -

Adverb -abhyūhyam -abhyūhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria