सुबन्तावली अभ्यूहितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभ्यूहितव्या | अभ्यूहितव्ये | अभ्यूहितव्याः |
सम्बोधनम् | अभ्यूहितव्ये | अभ्यूहितव्ये | अभ्यूहितव्याः |
द्वितीया | अभ्यूहितव्याम् | अभ्यूहितव्ये | अभ्यूहितव्याः |
तृतीया | अभ्यूहितव्यया | अभ्यूहितव्याभ्याम् | अभ्यूहितव्याभिः |
चतुर्थी | अभ्यूहितव्यायै | अभ्यूहितव्याभ्याम् | अभ्यूहितव्याभ्यः |
पञ्चमी | अभ्यूहितव्यायाः | अभ्यूहितव्याभ्याम् | अभ्यूहितव्याभ्यः |
षष्ठी | अभ्यूहितव्यायाः | अभ्यूहितव्ययोः | अभ्यूहितव्यानाम् |
सप्तमी | अभ्यूहितव्यायाम् | अभ्यूहितव्ययोः | अभ्यूहितव्यासु |