Declension table of ?abhyūhitavya

Deva

NeuterSingularDualPlural
Nominativeabhyūhitavyam abhyūhitavye abhyūhitavyāni
Vocativeabhyūhitavya abhyūhitavye abhyūhitavyāni
Accusativeabhyūhitavyam abhyūhitavye abhyūhitavyāni
Instrumentalabhyūhitavyena abhyūhitavyābhyām abhyūhitavyaiḥ
Dativeabhyūhitavyāya abhyūhitavyābhyām abhyūhitavyebhyaḥ
Ablativeabhyūhitavyāt abhyūhitavyābhyām abhyūhitavyebhyaḥ
Genitiveabhyūhitavyasya abhyūhitavyayoḥ abhyūhitavyānām
Locativeabhyūhitavye abhyūhitavyayoḥ abhyūhitavyeṣu

Compound abhyūhitavya -

Adverb -abhyūhitavyam -abhyūhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria