सुबन्तावली ?अभ्यूहितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यूहितव्यः अभ्यूहितव्यौ अभ्यूहितव्याः
सम्बोधनम्अभ्यूहितव्य अभ्यूहितव्यौ अभ्यूहितव्याः
द्वितीयाअभ्यूहितव्यम् अभ्यूहितव्यौ अभ्यूहितव्यान्
तृतीयाअभ्यूहितव्येन अभ्यूहितव्याभ्याम् अभ्यूहितव्यैः अभ्यूहितव्येभिः
चतुर्थीअभ्यूहितव्याय अभ्यूहितव्याभ्याम् अभ्यूहितव्येभ्यः
पञ्चमीअभ्यूहितव्यात् अभ्यूहितव्याभ्याम् अभ्यूहितव्येभ्यः
षष्ठीअभ्यूहितव्यस्य अभ्यूहितव्ययोः अभ्यूहितव्यानाम्
सप्तमीअभ्यूहितव्ये अभ्यूहितव्ययोः अभ्यूहितव्येषु

समास अभ्यूहितव्य

अव्यय ॰अभ्यूहितव्यम् ॰अभ्यूहितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria