Declension table of ?abhyūṣyā

Deva

FeminineSingularDualPlural
Nominativeabhyūṣyā abhyūṣye abhyūṣyāḥ
Vocativeabhyūṣye abhyūṣye abhyūṣyāḥ
Accusativeabhyūṣyām abhyūṣye abhyūṣyāḥ
Instrumentalabhyūṣyayā abhyūṣyābhyām abhyūṣyābhiḥ
Dativeabhyūṣyāyai abhyūṣyābhyām abhyūṣyābhyaḥ
Ablativeabhyūṣyāyāḥ abhyūṣyābhyām abhyūṣyābhyaḥ
Genitiveabhyūṣyāyāḥ abhyūṣyayoḥ abhyūṣyāṇām
Locativeabhyūṣyāyām abhyūṣyayoḥ abhyūṣyāsu

Adverb -abhyūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria