Declension table of ?abhyūṣya

Deva

NeuterSingularDualPlural
Nominativeabhyūṣyam abhyūṣye abhyūṣyāṇi
Vocativeabhyūṣya abhyūṣye abhyūṣyāṇi
Accusativeabhyūṣyam abhyūṣye abhyūṣyāṇi
Instrumentalabhyūṣyeṇa abhyūṣyābhyām abhyūṣyaiḥ
Dativeabhyūṣyāya abhyūṣyābhyām abhyūṣyebhyaḥ
Ablativeabhyūṣyāt abhyūṣyābhyām abhyūṣyebhyaḥ
Genitiveabhyūṣyasya abhyūṣyayoḥ abhyūṣyāṇām
Locativeabhyūṣye abhyūṣyayoḥ abhyūṣyeṣu

Compound abhyūṣya -

Adverb -abhyūṣyam -abhyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria