Declension table of ?abhyūṣya

Deva

MasculineSingularDualPlural
Nominativeabhyūṣyaḥ abhyūṣyau abhyūṣyāḥ
Vocativeabhyūṣya abhyūṣyau abhyūṣyāḥ
Accusativeabhyūṣyam abhyūṣyau abhyūṣyān
Instrumentalabhyūṣyeṇa abhyūṣyābhyām abhyūṣyaiḥ abhyūṣyebhiḥ
Dativeabhyūṣyāya abhyūṣyābhyām abhyūṣyebhyaḥ
Ablativeabhyūṣyāt abhyūṣyābhyām abhyūṣyebhyaḥ
Genitiveabhyūṣyasya abhyūṣyayoḥ abhyūṣyāṇām
Locativeabhyūṣye abhyūṣyayoḥ abhyūṣyeṣu

Compound abhyūṣya -

Adverb -abhyūṣyam -abhyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria