Declension table of ?abhyūṣīya

Deva

NeuterSingularDualPlural
Nominativeabhyūṣīyam abhyūṣīye abhyūṣīyāṇi
Vocativeabhyūṣīya abhyūṣīye abhyūṣīyāṇi
Accusativeabhyūṣīyam abhyūṣīye abhyūṣīyāṇi
Instrumentalabhyūṣīyeṇa abhyūṣīyābhyām abhyūṣīyaiḥ
Dativeabhyūṣīyāya abhyūṣīyābhyām abhyūṣīyebhyaḥ
Ablativeabhyūṣīyāt abhyūṣīyābhyām abhyūṣīyebhyaḥ
Genitiveabhyūṣīyasya abhyūṣīyayoḥ abhyūṣīyāṇām
Locativeabhyūṣīye abhyūṣīyayoḥ abhyūṣīyeṣu

Compound abhyūṣīya -

Adverb -abhyūṣīyam -abhyūṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria