Declension table of ?abhyūḍhā

Deva

FeminineSingularDualPlural
Nominativeabhyūḍhā abhyūḍhe abhyūḍhāḥ
Vocativeabhyūḍhe abhyūḍhe abhyūḍhāḥ
Accusativeabhyūḍhām abhyūḍhe abhyūḍhāḥ
Instrumentalabhyūḍhayā abhyūḍhābhyām abhyūḍhābhiḥ
Dativeabhyūḍhāyai abhyūḍhābhyām abhyūḍhābhyaḥ
Ablativeabhyūḍhāyāḥ abhyūḍhābhyām abhyūḍhābhyaḥ
Genitiveabhyūḍhāyāḥ abhyūḍhayoḥ abhyūḍhānām
Locativeabhyūḍhāyām abhyūḍhayoḥ abhyūḍhāsu

Adverb -abhyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria