Declension table of ?abhyūḍha

Deva

MasculineSingularDualPlural
Nominativeabhyūḍhaḥ abhyūḍhau abhyūḍhāḥ
Vocativeabhyūḍha abhyūḍhau abhyūḍhāḥ
Accusativeabhyūḍham abhyūḍhau abhyūḍhān
Instrumentalabhyūḍhena abhyūḍhābhyām abhyūḍhaiḥ abhyūḍhebhiḥ
Dativeabhyūḍhāya abhyūḍhābhyām abhyūḍhebhyaḥ
Ablativeabhyūḍhāt abhyūḍhābhyām abhyūḍhebhyaḥ
Genitiveabhyūḍhasya abhyūḍhayoḥ abhyūḍhānām
Locativeabhyūḍhe abhyūḍhayoḥ abhyūḍheṣu

Compound abhyūḍha -

Adverb -abhyūḍham -abhyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria