Declension table of ?abhyutthitā

Deva

FeminineSingularDualPlural
Nominativeabhyutthitā abhyutthite abhyutthitāḥ
Vocativeabhyutthite abhyutthite abhyutthitāḥ
Accusativeabhyutthitām abhyutthite abhyutthitāḥ
Instrumentalabhyutthitayā abhyutthitābhyām abhyutthitābhiḥ
Dativeabhyutthitāyai abhyutthitābhyām abhyutthitābhyaḥ
Ablativeabhyutthitāyāḥ abhyutthitābhyām abhyutthitābhyaḥ
Genitiveabhyutthitāyāḥ abhyutthitayoḥ abhyutthitānām
Locativeabhyutthitāyām abhyutthitayoḥ abhyutthitāsu

Adverb -abhyutthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria