Declension table of ?abhyuttheya

Deva

NeuterSingularDualPlural
Nominativeabhyuttheyam abhyuttheye abhyuttheyāni
Vocativeabhyuttheya abhyuttheye abhyuttheyāni
Accusativeabhyuttheyam abhyuttheye abhyuttheyāni
Instrumentalabhyuttheyena abhyuttheyābhyām abhyuttheyaiḥ
Dativeabhyuttheyāya abhyuttheyābhyām abhyuttheyebhyaḥ
Ablativeabhyuttheyāt abhyuttheyābhyām abhyuttheyebhyaḥ
Genitiveabhyuttheyasya abhyuttheyayoḥ abhyuttheyānām
Locativeabhyuttheye abhyuttheyayoḥ abhyuttheyeṣu

Compound abhyuttheya -

Adverb -abhyuttheyam -abhyuttheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria