Declension table of ?abhyutpatana

Deva

NeuterSingularDualPlural
Nominativeabhyutpatanam abhyutpatane abhyutpatanāni
Vocativeabhyutpatana abhyutpatane abhyutpatanāni
Accusativeabhyutpatanam abhyutpatane abhyutpatanāni
Instrumentalabhyutpatanena abhyutpatanābhyām abhyutpatanaiḥ
Dativeabhyutpatanāya abhyutpatanābhyām abhyutpatanebhyaḥ
Ablativeabhyutpatanāt abhyutpatanābhyām abhyutpatanebhyaḥ
Genitiveabhyutpatanasya abhyutpatanayoḥ abhyutpatanānām
Locativeabhyutpatane abhyutpatanayoḥ abhyutpataneṣu

Compound abhyutpatana -

Adverb -abhyutpatanam -abhyutpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria