Declension table of ?abhyutkruṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhyutkruṣṭam abhyutkruṣṭe abhyutkruṣṭāni
Vocativeabhyutkruṣṭa abhyutkruṣṭe abhyutkruṣṭāni
Accusativeabhyutkruṣṭam abhyutkruṣṭe abhyutkruṣṭāni
Instrumentalabhyutkruṣṭena abhyutkruṣṭābhyām abhyutkruṣṭaiḥ
Dativeabhyutkruṣṭāya abhyutkruṣṭābhyām abhyutkruṣṭebhyaḥ
Ablativeabhyutkruṣṭāt abhyutkruṣṭābhyām abhyutkruṣṭebhyaḥ
Genitiveabhyutkruṣṭasya abhyutkruṣṭayoḥ abhyutkruṣṭānām
Locativeabhyutkruṣṭe abhyutkruṣṭayoḥ abhyutkruṣṭeṣu

Compound abhyutkruṣṭa -

Adverb -abhyutkruṣṭam -abhyutkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria