Declension table of ?abhyutkrośana

Deva

NeuterSingularDualPlural
Nominativeabhyutkrośanam abhyutkrośane abhyutkrośanāni
Vocativeabhyutkrośana abhyutkrośane abhyutkrośanāni
Accusativeabhyutkrośanam abhyutkrośane abhyutkrośanāni
Instrumentalabhyutkrośanena abhyutkrośanābhyām abhyutkrośanaiḥ
Dativeabhyutkrośanāya abhyutkrośanābhyām abhyutkrośanebhyaḥ
Ablativeabhyutkrośanāt abhyutkrośanābhyām abhyutkrośanebhyaḥ
Genitiveabhyutkrośanasya abhyutkrośanayoḥ abhyutkrośanānām
Locativeabhyutkrośane abhyutkrośanayoḥ abhyutkrośaneṣu

Compound abhyutkrośana -

Adverb -abhyutkrośanam -abhyutkrośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria