Declension table of ?abhyupeyivas

Deva

NeuterSingularDualPlural
Nominativeabhyupeyivat abhyupeyuṣī abhyupeyivāṃsi
Vocativeabhyupeyivat abhyupeyuṣī abhyupeyivāṃsi
Accusativeabhyupeyivat abhyupeyuṣī abhyupeyivāṃsi
Instrumentalabhyupeyuṣā abhyupeyivadbhyām abhyupeyivadbhiḥ
Dativeabhyupeyuṣe abhyupeyivadbhyām abhyupeyivadbhyaḥ
Ablativeabhyupeyuṣaḥ abhyupeyivadbhyām abhyupeyivadbhyaḥ
Genitiveabhyupeyuṣaḥ abhyupeyuṣoḥ abhyupeyuṣām
Locativeabhyupeyuṣi abhyupeyuṣoḥ abhyupeyivatsu

Compound abhyupeyivat -

Adverb -abhyupeyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria