Declension table of ?abhyupeyivas

Deva

MasculineSingularDualPlural
Nominativeabhyupeyivān abhyupeyivāṃsau abhyupeyivāṃsaḥ
Vocativeabhyupeyivan abhyupeyivāṃsau abhyupeyivāṃsaḥ
Accusativeabhyupeyivāṃsam abhyupeyivāṃsau abhyupeyuṣaḥ
Instrumentalabhyupeyuṣā abhyupeyivadbhyām abhyupeyivadbhiḥ
Dativeabhyupeyuṣe abhyupeyivadbhyām abhyupeyivadbhyaḥ
Ablativeabhyupeyuṣaḥ abhyupeyivadbhyām abhyupeyivadbhyaḥ
Genitiveabhyupeyuṣaḥ abhyupeyuṣoḥ abhyupeyuṣām
Locativeabhyupeyuṣi abhyupeyuṣoḥ abhyupeyivatsu

Compound abhyupeyivat -

Adverb -abhyupeyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria