सुबन्तावली ?अभ्युपेत्याशुश्रूषा

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युपेत्याशुश्रूषा अभ्युपेत्याशुश्रूषे अभ्युपेत्याशुश्रूषाः
सम्बोधनम्अभ्युपेत्याशुश्रूषे अभ्युपेत्याशुश्रूषे अभ्युपेत्याशुश्रूषाः
द्वितीयाअभ्युपेत्याशुश्रूषाम् अभ्युपेत्याशुश्रूषे अभ्युपेत्याशुश्रूषाः
तृतीयाअभ्युपेत्याशुश्रूषया अभ्युपेत्याशुश्रूषाभ्याम् अभ्युपेत्याशुश्रूषाभिः
चतुर्थीअभ्युपेत्याशुश्रूषायै अभ्युपेत्याशुश्रूषाभ्याम् अभ्युपेत्याशुश्रूषाभ्यः
पञ्चमीअभ्युपेत्याशुश्रूषायाः अभ्युपेत्याशुश्रूषाभ्याम् अभ्युपेत्याशुश्रूषाभ्यः
षष्ठीअभ्युपेत्याशुश्रूषायाः अभ्युपेत्याशुश्रूषयोः अभ्युपेत्याशुश्रूषाणाम्
सप्तमीअभ्युपेत्याशुश्रूषायाम् अभ्युपेत्याशुश्रूषयोः अभ्युपेत्याशुश्रूषासु

अव्यय ॰अभ्युपेत्याशुश्रूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria