Declension table of ?abhyupetavyā

Deva

FeminineSingularDualPlural
Nominativeabhyupetavyā abhyupetavye abhyupetavyāḥ
Vocativeabhyupetavye abhyupetavye abhyupetavyāḥ
Accusativeabhyupetavyām abhyupetavye abhyupetavyāḥ
Instrumentalabhyupetavyayā abhyupetavyābhyām abhyupetavyābhiḥ
Dativeabhyupetavyāyai abhyupetavyābhyām abhyupetavyābhyaḥ
Ablativeabhyupetavyāyāḥ abhyupetavyābhyām abhyupetavyābhyaḥ
Genitiveabhyupetavyāyāḥ abhyupetavyayoḥ abhyupetavyānām
Locativeabhyupetavyāyām abhyupetavyayoḥ abhyupetavyāsu

Adverb -abhyupetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria