Declension table of ?abhyupetā

Deva

FeminineSingularDualPlural
Nominativeabhyupetā abhyupete abhyupetāḥ
Vocativeabhyupete abhyupete abhyupetāḥ
Accusativeabhyupetām abhyupete abhyupetāḥ
Instrumentalabhyupetayā abhyupetābhyām abhyupetābhiḥ
Dativeabhyupetāyai abhyupetābhyām abhyupetābhyaḥ
Ablativeabhyupetāyāḥ abhyupetābhyām abhyupetābhyaḥ
Genitiveabhyupetāyāḥ abhyupetayoḥ abhyupetānām
Locativeabhyupetāyām abhyupetayoḥ abhyupetāsu

Adverb -abhyupetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria