Declension table of ?abhyupaśānta

Deva

NeuterSingularDualPlural
Nominativeabhyupaśāntam abhyupaśānte abhyupaśāntāni
Vocativeabhyupaśānta abhyupaśānte abhyupaśāntāni
Accusativeabhyupaśāntam abhyupaśānte abhyupaśāntāni
Instrumentalabhyupaśāntena abhyupaśāntābhyām abhyupaśāntaiḥ
Dativeabhyupaśāntāya abhyupaśāntābhyām abhyupaśāntebhyaḥ
Ablativeabhyupaśāntāt abhyupaśāntābhyām abhyupaśāntebhyaḥ
Genitiveabhyupaśāntasya abhyupaśāntayoḥ abhyupaśāntānām
Locativeabhyupaśānte abhyupaśāntayoḥ abhyupaśānteṣu

Compound abhyupaśānta -

Adverb -abhyupaśāntam -abhyupaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria