Declension table of ?abhyupayuktā

Deva

FeminineSingularDualPlural
Nominativeabhyupayuktā abhyupayukte abhyupayuktāḥ
Vocativeabhyupayukte abhyupayukte abhyupayuktāḥ
Accusativeabhyupayuktām abhyupayukte abhyupayuktāḥ
Instrumentalabhyupayuktayā abhyupayuktābhyām abhyupayuktābhiḥ
Dativeabhyupayuktāyai abhyupayuktābhyām abhyupayuktābhyaḥ
Ablativeabhyupayuktāyāḥ abhyupayuktābhyām abhyupayuktābhyaḥ
Genitiveabhyupayuktāyāḥ abhyupayuktayoḥ abhyupayuktānām
Locativeabhyupayuktāyām abhyupayuktayoḥ abhyupayuktāsu

Adverb -abhyupayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria