Declension table of abhyupagata

Deva

NeuterSingularDualPlural
Nominativeabhyupagatam abhyupagate abhyupagatāni
Vocativeabhyupagata abhyupagate abhyupagatāni
Accusativeabhyupagatam abhyupagate abhyupagatāni
Instrumentalabhyupagatena abhyupagatābhyām abhyupagataiḥ
Dativeabhyupagatāya abhyupagatābhyām abhyupagatebhyaḥ
Ablativeabhyupagatāt abhyupagatābhyām abhyupagatebhyaḥ
Genitiveabhyupagatasya abhyupagatayoḥ abhyupagatānām
Locativeabhyupagate abhyupagatayoḥ abhyupagateṣu

Compound abhyupagata -

Adverb -abhyupagatam -abhyupagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria