Declension table of abhyupagata

Deva

MasculineSingularDualPlural
Nominativeabhyupagataḥ abhyupagatau abhyupagatāḥ
Vocativeabhyupagata abhyupagatau abhyupagatāḥ
Accusativeabhyupagatam abhyupagatau abhyupagatān
Instrumentalabhyupagatena abhyupagatābhyām abhyupagataiḥ abhyupagatebhiḥ
Dativeabhyupagatāya abhyupagatābhyām abhyupagatebhyaḥ
Ablativeabhyupagatāt abhyupagatābhyām abhyupagatebhyaḥ
Genitiveabhyupagatasya abhyupagatayoḥ abhyupagatānām
Locativeabhyupagate abhyupagatayoḥ abhyupagateṣu

Compound abhyupagata -

Adverb -abhyupagatam -abhyupagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria