Declension table of ?abhyupagantrī

Deva

FeminineSingularDualPlural
Nominativeabhyupagantrī abhyupagantryau abhyupagantryaḥ
Vocativeabhyupagantri abhyupagantryau abhyupagantryaḥ
Accusativeabhyupagantrīm abhyupagantryau abhyupagantrīḥ
Instrumentalabhyupagantryā abhyupagantrībhyām abhyupagantrībhiḥ
Dativeabhyupagantryai abhyupagantrībhyām abhyupagantrībhyaḥ
Ablativeabhyupagantryāḥ abhyupagantrībhyām abhyupagantrībhyaḥ
Genitiveabhyupagantryāḥ abhyupagantryoḥ abhyupagantrīṇām
Locativeabhyupagantryām abhyupagantryoḥ abhyupagantrīṣu

Compound abhyupagantri - abhyupagantrī -

Adverb -abhyupagantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria