सुबन्तावली ?अभ्युपगन्तव्या

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युपगन्तव्या अभ्युपगन्तव्ये अभ्युपगन्तव्याः
सम्बोधनम्अभ्युपगन्तव्ये अभ्युपगन्तव्ये अभ्युपगन्तव्याः
द्वितीयाअभ्युपगन्तव्याम् अभ्युपगन्तव्ये अभ्युपगन्तव्याः
तृतीयाअभ्युपगन्तव्यया अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्याभिः
चतुर्थीअभ्युपगन्तव्यायै अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्याभ्यः
पञ्चमीअभ्युपगन्तव्यायाः अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्याभ्यः
षष्ठीअभ्युपगन्तव्यायाः अभ्युपगन्तव्ययोः अभ्युपगन्तव्यानाम्
सप्तमीअभ्युपगन्तव्यायाम् अभ्युपगन्तव्ययोः अभ्युपगन्तव्यासु

अव्यय ॰अभ्युपगन्तव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria