Declension table of ?abhyupagamitā

Deva

FeminineSingularDualPlural
Nominativeabhyupagamitā abhyupagamite abhyupagamitāḥ
Vocativeabhyupagamite abhyupagamite abhyupagamitāḥ
Accusativeabhyupagamitām abhyupagamite abhyupagamitāḥ
Instrumentalabhyupagamitayā abhyupagamitābhyām abhyupagamitābhiḥ
Dativeabhyupagamitāyai abhyupagamitābhyām abhyupagamitābhyaḥ
Ablativeabhyupagamitāyāḥ abhyupagamitābhyām abhyupagamitābhyaḥ
Genitiveabhyupagamitāyāḥ abhyupagamitayoḥ abhyupagamitānām
Locativeabhyupagamitāyām abhyupagamitayoḥ abhyupagamitāsu

Adverb -abhyupagamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria