Declension table of ?abhyupāgata

Deva

MasculineSingularDualPlural
Nominativeabhyupāgataḥ abhyupāgatau abhyupāgatāḥ
Vocativeabhyupāgata abhyupāgatau abhyupāgatāḥ
Accusativeabhyupāgatam abhyupāgatau abhyupāgatān
Instrumentalabhyupāgatena abhyupāgatābhyām abhyupāgataiḥ abhyupāgatebhiḥ
Dativeabhyupāgatāya abhyupāgatābhyām abhyupāgatebhyaḥ
Ablativeabhyupāgatāt abhyupāgatābhyām abhyupāgatebhyaḥ
Genitiveabhyupāgatasya abhyupāgatayoḥ abhyupāgatānām
Locativeabhyupāgate abhyupāgatayoḥ abhyupāgateṣu

Compound abhyupāgata -

Adverb -abhyupāgatam -abhyupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria