Declension table of ?abhyunnatā

Deva

FeminineSingularDualPlural
Nominativeabhyunnatā abhyunnate abhyunnatāḥ
Vocativeabhyunnate abhyunnate abhyunnatāḥ
Accusativeabhyunnatām abhyunnate abhyunnatāḥ
Instrumentalabhyunnatayā abhyunnatābhyām abhyunnatābhiḥ
Dativeabhyunnatāyai abhyunnatābhyām abhyunnatābhyaḥ
Ablativeabhyunnatāyāḥ abhyunnatābhyām abhyunnatābhyaḥ
Genitiveabhyunnatāyāḥ abhyunnatayoḥ abhyunnatānām
Locativeabhyunnatāyām abhyunnatayoḥ abhyunnatāsu

Adverb -abhyunnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria