Declension table of ?abhyukṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyukṣaṇam abhyukṣaṇe abhyukṣaṇāni
Vocativeabhyukṣaṇa abhyukṣaṇe abhyukṣaṇāni
Accusativeabhyukṣaṇam abhyukṣaṇe abhyukṣaṇāni
Instrumentalabhyukṣaṇena abhyukṣaṇābhyām abhyukṣaṇaiḥ
Dativeabhyukṣaṇāya abhyukṣaṇābhyām abhyukṣaṇebhyaḥ
Ablativeabhyukṣaṇāt abhyukṣaṇābhyām abhyukṣaṇebhyaḥ
Genitiveabhyukṣaṇasya abhyukṣaṇayoḥ abhyukṣaṇānām
Locativeabhyukṣaṇe abhyukṣaṇayoḥ abhyukṣaṇeṣu

Compound abhyukṣaṇa -

Adverb -abhyukṣaṇam -abhyukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria