Declension table of ?abhyudyatā

Deva

FeminineSingularDualPlural
Nominativeabhyudyatā abhyudyate abhyudyatāḥ
Vocativeabhyudyate abhyudyate abhyudyatāḥ
Accusativeabhyudyatām abhyudyate abhyudyatāḥ
Instrumentalabhyudyatayā abhyudyatābhyām abhyudyatābhiḥ
Dativeabhyudyatāyai abhyudyatābhyām abhyudyatābhyaḥ
Ablativeabhyudyatāyāḥ abhyudyatābhyām abhyudyatābhyaḥ
Genitiveabhyudyatāyāḥ abhyudyatayoḥ abhyudyatānām
Locativeabhyudyatāyām abhyudyatayoḥ abhyudyatāsu

Adverb -abhyudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria