सुबन्तावली ?अभ्युद्गतराज

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युद्गतराजः अभ्युद्गतराजौ अभ्युद्गतराजाः
सम्बोधनम्अभ्युद्गतराज अभ्युद्गतराजौ अभ्युद्गतराजाः
द्वितीयाअभ्युद्गतराजम् अभ्युद्गतराजौ अभ्युद्गतराजान्
तृतीयाअभ्युद्गतराजेन अभ्युद्गतराजाभ्याम् अभ्युद्गतराजैः अभ्युद्गतराजेभिः
चतुर्थीअभ्युद्गतराजाय अभ्युद्गतराजाभ्याम् अभ्युद्गतराजेभ्यः
पञ्चमीअभ्युद्गतराजात् अभ्युद्गतराजाभ्याम् अभ्युद्गतराजेभ्यः
षष्ठीअभ्युद्गतराजस्य अभ्युद्गतराजयोः अभ्युद्गतराजानाम्
सप्तमीअभ्युद्गतराजे अभ्युद्गतराजयोः अभ्युद्गतराजेषु

समास अभ्युद्गतराज

अव्यय ॰अभ्युद्गतराजम् ॰अभ्युद्गतराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria