Declension table of ?abhyudga

Deva

MasculineSingularDualPlural
Nominativeabhyudgaḥ abhyudgau abhyudgāḥ
Vocativeabhyudga abhyudgau abhyudgāḥ
Accusativeabhyudgam abhyudgau abhyudgān
Instrumentalabhyudgena abhyudgābhyām abhyudgaiḥ abhyudgebhiḥ
Dativeabhyudgāya abhyudgābhyām abhyudgebhyaḥ
Ablativeabhyudgāt abhyudgābhyām abhyudgebhyaḥ
Genitiveabhyudgasya abhyudgayoḥ abhyudgānām
Locativeabhyudge abhyudgayoḥ abhyudgeṣu

Compound abhyudga -

Adverb -abhyudgam -abhyudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria