Declension table of ?abhyudāharaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyudāharaṇam abhyudāharaṇe abhyudāharaṇāni
Vocativeabhyudāharaṇa abhyudāharaṇe abhyudāharaṇāni
Accusativeabhyudāharaṇam abhyudāharaṇe abhyudāharaṇāni
Instrumentalabhyudāharaṇena abhyudāharaṇābhyām abhyudāharaṇaiḥ
Dativeabhyudāharaṇāya abhyudāharaṇābhyām abhyudāharaṇebhyaḥ
Ablativeabhyudāharaṇāt abhyudāharaṇābhyām abhyudāharaṇebhyaḥ
Genitiveabhyudāharaṇasya abhyudāharaṇayoḥ abhyudāharaṇānām
Locativeabhyudāharaṇe abhyudāharaṇayoḥ abhyudāharaṇeṣu

Compound abhyudāharaṇa -

Adverb -abhyudāharaṇam -abhyudāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria