Declension table of ?abhyudācāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhyudācāriṇī abhyudācāriṇyau abhyudācāriṇyaḥ
Vocativeabhyudācāriṇi abhyudācāriṇyau abhyudācāriṇyaḥ
Accusativeabhyudācāriṇīm abhyudācāriṇyau abhyudācāriṇīḥ
Instrumentalabhyudācāriṇyā abhyudācāriṇībhyām abhyudācāriṇībhiḥ
Dativeabhyudācāriṇyai abhyudācāriṇībhyām abhyudācāriṇībhyaḥ
Ablativeabhyudācāriṇyāḥ abhyudācāriṇībhyām abhyudācāriṇībhyaḥ
Genitiveabhyudācāriṇyāḥ abhyudācāriṇyoḥ abhyudācāriṇīnām
Locativeabhyudācāriṇyām abhyudācāriṇyoḥ abhyudācāriṇīṣu

Compound abhyudācāriṇi - abhyudācāriṇī -

Adverb -abhyudācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria