Declension table of ?abhyucitā

Deva

FeminineSingularDualPlural
Nominativeabhyucitā abhyucite abhyucitāḥ
Vocativeabhyucite abhyucite abhyucitāḥ
Accusativeabhyucitām abhyucite abhyucitāḥ
Instrumentalabhyucitayā abhyucitābhyām abhyucitābhiḥ
Dativeabhyucitāyai abhyucitābhyām abhyucitābhyaḥ
Ablativeabhyucitāyāḥ abhyucitābhyām abhyucitābhyaḥ
Genitiveabhyucitāyāḥ abhyucitayoḥ abhyucitānām
Locativeabhyucitāyām abhyucitayoḥ abhyucitāsu

Adverb -abhyucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria