Declension table of ?abhyuccita

Deva

MasculineSingularDualPlural
Nominativeabhyuccitaḥ abhyuccitau abhyuccitāḥ
Vocativeabhyuccita abhyuccitau abhyuccitāḥ
Accusativeabhyuccitam abhyuccitau abhyuccitān
Instrumentalabhyuccitena abhyuccitābhyām abhyuccitaiḥ abhyuccitebhiḥ
Dativeabhyuccitāya abhyuccitābhyām abhyuccitebhyaḥ
Ablativeabhyuccitāt abhyuccitābhyām abhyuccitebhyaḥ
Genitiveabhyuccitasya abhyuccitayoḥ abhyuccitānām
Locativeabhyuccite abhyuccitayoḥ abhyucciteṣu

Compound abhyuccita -

Adverb -abhyuccitam -abhyuccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria