Declension table of ?abhyucchrita

Deva

NeuterSingularDualPlural
Nominativeabhyucchritam abhyucchrite abhyucchritāni
Vocativeabhyucchrita abhyucchrite abhyucchritāni
Accusativeabhyucchritam abhyucchrite abhyucchritāni
Instrumentalabhyucchritena abhyucchritābhyām abhyucchritaiḥ
Dativeabhyucchritāya abhyucchritābhyām abhyucchritebhyaḥ
Ablativeabhyucchritāt abhyucchritābhyām abhyucchritebhyaḥ
Genitiveabhyucchritasya abhyucchritayoḥ abhyucchritānām
Locativeabhyucchrite abhyucchritayoḥ abhyucchriteṣu

Compound abhyucchrita -

Adverb -abhyucchritam -abhyucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria