Declension table of ?abhyucchraya

Deva

MasculineSingularDualPlural
Nominativeabhyucchrayaḥ abhyucchrayau abhyucchrayāḥ
Vocativeabhyucchraya abhyucchrayau abhyucchrayāḥ
Accusativeabhyucchrayam abhyucchrayau abhyucchrayān
Instrumentalabhyucchrayeṇa abhyucchrayābhyām abhyucchrayaiḥ abhyucchrayebhiḥ
Dativeabhyucchrayāya abhyucchrayābhyām abhyucchrayebhyaḥ
Ablativeabhyucchrayāt abhyucchrayābhyām abhyucchrayebhyaḥ
Genitiveabhyucchrayasya abhyucchrayayoḥ abhyucchrayāṇām
Locativeabhyucchraye abhyucchrayayoḥ abhyucchrayeṣu

Compound abhyucchraya -

Adverb -abhyucchrayam -abhyucchrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria