Declension table of ?abhyuccaya

Deva

MasculineSingularDualPlural
Nominativeabhyuccayaḥ abhyuccayau abhyuccayāḥ
Vocativeabhyuccaya abhyuccayau abhyuccayāḥ
Accusativeabhyuccayam abhyuccayau abhyuccayān
Instrumentalabhyuccayena abhyuccayābhyām abhyuccayaiḥ abhyuccayebhiḥ
Dativeabhyuccayāya abhyuccayābhyām abhyuccayebhyaḥ
Ablativeabhyuccayāt abhyuccayābhyām abhyuccayebhyaḥ
Genitiveabhyuccayasya abhyuccayayoḥ abhyuccayānām
Locativeabhyuccaye abhyuccayayoḥ abhyuccayeṣu

Compound abhyuccaya -

Adverb -abhyuccayam -abhyuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria