Declension table of ?abhyuṣita

Deva

MasculineSingularDualPlural
Nominativeabhyuṣitaḥ abhyuṣitau abhyuṣitāḥ
Vocativeabhyuṣita abhyuṣitau abhyuṣitāḥ
Accusativeabhyuṣitam abhyuṣitau abhyuṣitān
Instrumentalabhyuṣitena abhyuṣitābhyām abhyuṣitaiḥ abhyuṣitebhiḥ
Dativeabhyuṣitāya abhyuṣitābhyām abhyuṣitebhyaḥ
Ablativeabhyuṣitāt abhyuṣitābhyām abhyuṣitebhyaḥ
Genitiveabhyuṣitasya abhyuṣitayoḥ abhyuṣitānām
Locativeabhyuṣite abhyuṣitayoḥ abhyuṣiteṣu

Compound abhyuṣita -

Adverb -abhyuṣitam -abhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria