Declension table of abhyuṣīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyuṣīyam | abhyuṣīye | abhyuṣīyāṇi |
Vocative | abhyuṣīya | abhyuṣīye | abhyuṣīyāṇi |
Accusative | abhyuṣīyam | abhyuṣīye | abhyuṣīyāṇi |
Instrumental | abhyuṣīyeṇa | abhyuṣīyābhyām | abhyuṣīyaiḥ |
Dative | abhyuṣīyāya | abhyuṣīyābhyām | abhyuṣīyebhyaḥ |
Ablative | abhyuṣīyāt | abhyuṣīyābhyām | abhyuṣīyebhyaḥ |
Genitive | abhyuṣīyasya | abhyuṣīyayoḥ | abhyuṣīyāṇām |
Locative | abhyuṣīye | abhyuṣīyayoḥ | abhyuṣīyeṣu |