Declension table of abhyuṣṭamiśra

Deva

MasculineSingularDualPlural
Nominativeabhyuṣṭamiśraḥ abhyuṣṭamiśrau abhyuṣṭamiśrāḥ
Vocativeabhyuṣṭamiśra abhyuṣṭamiśrau abhyuṣṭamiśrāḥ
Accusativeabhyuṣṭamiśram abhyuṣṭamiśrau abhyuṣṭamiśrān
Instrumentalabhyuṣṭamiśreṇa abhyuṣṭamiśrābhyām abhyuṣṭamiśraiḥ
Dativeabhyuṣṭamiśrāya abhyuṣṭamiśrābhyām abhyuṣṭamiśrebhyaḥ
Ablativeabhyuṣṭamiśrāt abhyuṣṭamiśrābhyām abhyuṣṭamiśrebhyaḥ
Genitiveabhyuṣṭamiśrasya abhyuṣṭamiśrayoḥ abhyuṣṭamiśrāṇām
Locativeabhyuṣṭamiśre abhyuṣṭamiśrayoḥ abhyuṣṭamiśreṣu

Compound abhyuṣṭamiśra -

Adverb -abhyuṣṭamiśram -abhyuṣṭamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria