Declension table of ?abhyoṣya

Deva

NeuterSingularDualPlural
Nominativeabhyoṣyam abhyoṣye abhyoṣyāṇi
Vocativeabhyoṣya abhyoṣye abhyoṣyāṇi
Accusativeabhyoṣyam abhyoṣye abhyoṣyāṇi
Instrumentalabhyoṣyeṇa abhyoṣyābhyām abhyoṣyaiḥ
Dativeabhyoṣyāya abhyoṣyābhyām abhyoṣyebhyaḥ
Ablativeabhyoṣyāt abhyoṣyābhyām abhyoṣyebhyaḥ
Genitiveabhyoṣyasya abhyoṣyayoḥ abhyoṣyāṇām
Locativeabhyoṣye abhyoṣyayoḥ abhyoṣyeṣu

Compound abhyoṣya -

Adverb -abhyoṣyam -abhyoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria