Declension table of ?abhyoṣīya

Deva

MasculineSingularDualPlural
Nominativeabhyoṣīyaḥ abhyoṣīyau abhyoṣīyāḥ
Vocativeabhyoṣīya abhyoṣīyau abhyoṣīyāḥ
Accusativeabhyoṣīyam abhyoṣīyau abhyoṣīyān
Instrumentalabhyoṣīyeṇa abhyoṣīyābhyām abhyoṣīyaiḥ abhyoṣīyebhiḥ
Dativeabhyoṣīyāya abhyoṣīyābhyām abhyoṣīyebhyaḥ
Ablativeabhyoṣīyāt abhyoṣīyābhyām abhyoṣīyebhyaḥ
Genitiveabhyoṣīyasya abhyoṣīyayoḥ abhyoṣīyāṇām
Locativeabhyoṣīye abhyoṣīyayoḥ abhyoṣīyeṣu

Compound abhyoṣīya -

Adverb -abhyoṣīyam -abhyoṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria