Declension table of ?abhyeṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhyeṣaṇīyā abhyeṣaṇīye abhyeṣaṇīyāḥ
Vocativeabhyeṣaṇīye abhyeṣaṇīye abhyeṣaṇīyāḥ
Accusativeabhyeṣaṇīyām abhyeṣaṇīye abhyeṣaṇīyāḥ
Instrumentalabhyeṣaṇīyayā abhyeṣaṇīyābhyām abhyeṣaṇīyābhiḥ
Dativeabhyeṣaṇīyāyai abhyeṣaṇīyābhyām abhyeṣaṇīyābhyaḥ
Ablativeabhyeṣaṇīyāyāḥ abhyeṣaṇīyābhyām abhyeṣaṇīyābhyaḥ
Genitiveabhyeṣaṇīyāyāḥ abhyeṣaṇīyayoḥ abhyeṣaṇīyānām
Locativeabhyeṣaṇīyāyām abhyeṣaṇīyayoḥ abhyeṣaṇīyāsu

Adverb -abhyeṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria