Declension table of ?abhyeṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeabhyeṣaṇīyam abhyeṣaṇīye abhyeṣaṇīyāni
Vocativeabhyeṣaṇīya abhyeṣaṇīye abhyeṣaṇīyāni
Accusativeabhyeṣaṇīyam abhyeṣaṇīye abhyeṣaṇīyāni
Instrumentalabhyeṣaṇīyena abhyeṣaṇīyābhyām abhyeṣaṇīyaiḥ
Dativeabhyeṣaṇīyāya abhyeṣaṇīyābhyām abhyeṣaṇīyebhyaḥ
Ablativeabhyeṣaṇīyāt abhyeṣaṇīyābhyām abhyeṣaṇīyebhyaḥ
Genitiveabhyeṣaṇīyasya abhyeṣaṇīyayoḥ abhyeṣaṇīyānām
Locativeabhyeṣaṇīye abhyeṣaṇīyayoḥ abhyeṣaṇīyeṣu

Compound abhyeṣaṇīya -

Adverb -abhyeṣaṇīyam -abhyeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria