Declension table of ?abhyeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyeṣaṇam abhyeṣaṇe abhyeṣaṇāni
Vocativeabhyeṣaṇa abhyeṣaṇe abhyeṣaṇāni
Accusativeabhyeṣaṇam abhyeṣaṇe abhyeṣaṇāni
Instrumentalabhyeṣaṇena abhyeṣaṇābhyām abhyeṣaṇaiḥ
Dativeabhyeṣaṇāya abhyeṣaṇābhyām abhyeṣaṇebhyaḥ
Ablativeabhyeṣaṇāt abhyeṣaṇābhyām abhyeṣaṇebhyaḥ
Genitiveabhyeṣaṇasya abhyeṣaṇayoḥ abhyeṣaṇānām
Locativeabhyeṣaṇe abhyeṣaṇayoḥ abhyeṣaṇeṣu

Compound abhyeṣaṇa -

Adverb -abhyeṣaṇam -abhyeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria