Declension table of ?abhyañjakā

Deva

FeminineSingularDualPlural
Nominativeabhyañjakā abhyañjake abhyañjakāḥ
Vocativeabhyañjake abhyañjake abhyañjakāḥ
Accusativeabhyañjakām abhyañjake abhyañjakāḥ
Instrumentalabhyañjakayā abhyañjakābhyām abhyañjakābhiḥ
Dativeabhyañjakāyai abhyañjakābhyām abhyañjakābhyaḥ
Ablativeabhyañjakāyāḥ abhyañjakābhyām abhyañjakābhyaḥ
Genitiveabhyañjakāyāḥ abhyañjakayoḥ abhyañjakānām
Locativeabhyañjakāyām abhyañjakayoḥ abhyañjakāsu

Adverb -abhyañjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria